TRƯỜNG BỘ KINH

Dīgha nikāya

 

 

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāyo

Pāthikavaggapāḷi

31. Siṅgālasuttaṃ

242. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena siṅgālako[sigālako (sī.)] gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pańjaliko puthudisā [puthuddisā (sī. syā. pī.)]namassati – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.

243. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho bhagavā siṅgālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṃ allakesaṃ pańjalikaṃ puthudisā namassantaṃ – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvā siṅgālakaṃ gahapatiputtaṃ etadavoca – ‘‘kiṃ nu kho tvaṃ, gahapatiputta, kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pańjaliko puthudisā namassasi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa’’nti? ‘‘Pitā maṃ, bhante, kālaṃ karonto evaṃ avaca – ‘disā, tāta, namasseyyāsī’ti. So kho ahaṃ, bhante, pituvacanaṃ sakkaronto garuṃ karonto mānento pūjento kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pańjaliko puthudisā namassāmi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa’’nti.

Cha disā

244. ‘‘Na kho, gahapatiputta, ariyassa vinaye evaṃ cha disā [chaddisā (sī. pī.)] namassitabbā’’ti. ‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu, yathā ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā’’ti.

‘‘Tena hi, gahapatiputta suṇohi sādhukaṃ manasikarohi bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho siṅgālako gahapatiputto bhagavato paccassosi. Bhagavā etadavoca –

‘‘Yato kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ cuddasa pāpakāpagato chaddisāpaṭicchādī [paṭicchādī hoti (syā.)] ubholokavijayāya paṭipanno hoti. Tassa ayańceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Cattārokammakilesā

245. ‘‘Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṃ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī’’ti. Idamavoca bhagavā, idaṃ vatvāna [idaṃ vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

‘‘Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;

Paradāragamanańceva, nappasaṃsanti paṇḍitā’’ti.

Catuṭṭhānaṃ

246. ‘‘Katamehi catūhi ṭhānehi pāpakammaṃ na karoti? Chandāgatiṃ gacchanto pāpakammaṃ karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgatiṃ gacchanto pāpakammaṃ karoti, bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; imehi catūhi ṭhānehi pāpakammaṃ na karotī’’ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati yaso tassa [tassa yeso (bahūsu, vinayepi)], kāḷapakkheva candimā.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati yaso tassa [tassa yeso (bahūsu, vinayepi)], sukkapakkheva [juṇhapakkheva (ka.)] candimā’’ti.

Cha apāyamukhāni

247. ‘‘Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṃ apāyamukhaṃ, vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ, samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ, jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ, pāpamittānuyogo bhogānaṃ apāyamukhaṃ, ālasyānuyogo [ālasānuyogo (sī. syā. pī.)] bhogānaṃ apāyamukhaṃ.

Surāmerayassa cha ādīnavā

248. ‘‘Cha khome, gahapatiputta, ādīnavā surāmerayamajjappamādaṭṭhānānuyoge. Sandiṭṭhikā dhanajāni [dhanańjāni (sī. pī.)], kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisańjananī, kopīnanidaṃsanī , pańńāya dubbalikaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.

Vikālacariyāya cha ādīnavā

249. ‘‘Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. Attāpissa agutto arakkhito hoti, puttadāropissa agutto arakkhito hoti, sāpateyyaṃpissa aguttaṃ arakkhitaṃ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu [tesu tesu ṭhānesu (syā.)], abhūtavacanańca tasmiṃ rūhati, bahūnańca dukkhadhammānaṃ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.

Samajjābhicaraṇassa cha ādīnavā

250. ‘‘Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. Kva [kuvaṃ (ka. sī. pī.)] naccaṃ, kva gītaṃ, kva vāditaṃ, kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.

Jūtappamādassa cha ādīnavā

251. ‘‘Cha khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. Jayaṃ veraṃ pasavati, jino vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa [sabhāye tassa (ka.)] vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti – ‘akkhadhutto ayaṃ purisapuggalo nālaṃ dārabharaṇāyā’ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.

Pāpamittatāya cha ādīnavā

252. ‘‘Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. Ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vańcanikā, ye sāhasikā. Tyāssa mittā honti te sahāyā. Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.

Ālasyassa cha ādīnavā

253. ‘‘Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. Atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipātoti kammaṃ na karoti, atichātosmīti kammaṃ na karoti, atidhātosmīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge’’ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Hoti pānasakhā nāma,

Hoti sammiyasammiyo;

Yo ca atthesu jātesu,

Sahāyo hoti so sakhā.

‘‘Ussūraseyyā paradārasevanā,

Verappasavo [verappasaṅgo (sī. syā. pī.)] ca anatthatā ca;

Pāpā ca mittā sukadariyatā ca,

Ete cha ṭhānā purisaṃ dhaṃsayanti.

‘‘Pāpamitto pāpasakho,

Pāpaācāragocaro;

Asmā lokā paramhā ca,

Ubhayā dhaṃsate naro.

‘‘Akkhitthiyo vāruṇī naccagītaṃ,

Divā soppaṃ pāricariyā akāle;

Pāpā ca mittā sukadariyatā ca,

Ete cha ṭhānā purisaṃ dhaṃsayanti.

‘‘Akkhehi dibbanti suraṃ pivanti,

Yantitthiyo pāṇasamā paresaṃ;

Nihīnasevī na ca vuddhasevī [vuddhisevī (syā.), buddhisevī (ka.)],

Nihīyate kāḷapakkheva cando.

‘‘Yo vāruṇī addhano akińcano,

Pipāso pivaṃ papāgato [pipāsosi atthapāgato (syā.), pipāsopi samappapāgato (ka.)];

Udakamiva iṇaṃ vigāhati,

Akulaṃ [ākulaṃ (syā. ka.)] kāhiti khippamattano.

‘‘Na divā soppasīlena, rattimuṭṭhānadessinā [rattinuṭṭhānadassinā (sī. pī.), rattinuṭṭhānasīlinā (?)];

Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.

‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

‘‘Yodha sītańca uṇhańca, tiṇā bhiyyo na mańńati;

Karaṃ purisakiccāni, so sukhaṃ [sukhā (sabbattha) aṭṭhakathā oloketabbā] na vihāyatī’’ti.

Mittapatirūpakā

254. ‘‘Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Ańńadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

255. ‘‘Catūhi kho, gahapatiputta, ṭhānehi ańńadatthuharo amitto mittapatirūpako veditabbo.

‘‘Ańńadatthuharo hoti, appena bahumicchati ;

Bhayassa kiccaṃ karoti, sevati atthakāraṇā.

‘‘Imehi kho, gahapatiputta, catūhi ṭhānehi ańńadatthuharo amitto mittapatirūpako veditabbo.

256. ‘‘Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati [paṭisandharati (ka.)], anāgatena paṭisantharati, niratthakena saṅgaṇhāti, paccuppannesu kiccesu byasanaṃ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.

257. ‘‘Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. Pāpakaṃpissa [pāpakammaṃpissa (syā.)] anujānāti, kalyāṇaṃpissa anujānāti, sammukhāssa vaṇṇaṃ bhāsati, parammukhāssa avaṇṇaṃ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.

258. ‘‘Catūhi kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo . Surāmeraya majjappamādaṭṭhānānuyoge sahāyo hoti, vikāla visikhā cariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo’’ti.

259. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Ańńadatthuharo mitto, yo ca mitto vacīparo [vacīparamo (syā.)];

Anuppiyańca yo āha, apāyesu ca yo sakhā.

Ete amitte cattāro, iti vińńāya paṇḍito;

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā’’ti.

Suhadamitto

260. ‘‘Cattārome , gahapatiputta, mittā suhadā veditabbā. Upakāro [upakārako (syā.)] mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.

261. ‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.

262. ‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

263. ‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

264. ‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo’’ti.

265. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Upakāro ca yo mitto, sukhe dukkhe [sukhadukkho (syā. ka.)] ca yo sakhā [yo ca mitto sukhe dukkhe (sī. pī.)];

Atthakkhāyī ca yo mitto, yo ca mittānukampako.

‘‘Etepi mitte cattāro, iti vińńāya paṇḍito;

Sakkaccaṃ payirupāseyya, mātā puttaṃ va orasaṃ;

Paṇḍito sīlasampanno, jalaṃ aggīva bhāsati.

‘‘Bhoge saṃharamānassa, bhamarasseva irīyato;

Bhogā sannicayaṃ yanti, vammikovupacīyati.

‘‘Evaṃ bhoge samāhatvā [samāharitvā (syā.)], alamatto kule gihī;

Catudhā vibhaje bhoge, sa ve mittāni ganthati.

‘‘Ekena bhoge bhuńjeyya, dvīhi kammaṃ payojaye;

Catutthańca nidhāpeyya, āpadāsu bhavissatī’’ti.

Chaddisāpaṭicchādanakaṇḍaṃ

266. ‘‘Kathańca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.

267. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – bhato ne [nesaṃ (bahūsu)]bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti. Imehi kho, gahapatiputta, pańcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pańcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti[niyyātenti (ka. sī.)]. Imehi kho, gahapatiputta, pańcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pańcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

268. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā – uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena [sippaṃ paṭiggahaṇena (syā.), sippauggahaṇena (ka.)]. Imehi kho, gahapatiputta, pańcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pańcahi ṭhānehi antevāsiṃ anukampanti – suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti [paṭivedenti (syā.)], disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pańcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pańcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

269. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā – sammānanāya anavamānanāya[avimānanāya (syā. pī.)] anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pańcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pańcahi ṭhānehi sāmikaṃ anukampati – susaṃvihitakammantā ca hoti, saṅgahitaparijanā[susaṅgahitaparijanā (sī. syā. pī.)] ca, anaticārinī ca, sambhatańca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pańcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pańcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

270. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā – dānena peyyavajjena[viyavajjena (syā. ka.)] atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pańcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pańcahi ṭhānehi kulaputtaṃ anukampanti – pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pańcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pańcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

271. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi ayyirakena [ayirakena (sī. syā. pī.)] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā – yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pańcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pańcahi ṭhānehi ayyirakaṃ anukampanti – pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pańcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pańcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

272. ‘‘Pańcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā – mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pańcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pańcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā’’ti.

273. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

‘‘Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī.

‘‘Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Nivātavutti atthaddho, tādiso labhate yasaṃ.

‘‘Uṭṭhānako analaso, āpadāsu na vedhati;

Acchinnavutti medhāvī, tādiso labhate yasaṃ.

‘‘Saṅgāhako mittakaro, vadańńū vītamaccharo;

Netā vinetā anunetā, tādiso labhate yasaṃ.

‘‘Dānańca peyyavajjańca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

‘‘Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

‘‘Yasmā ca saṅgahā [saṅgahe (ka.) aṭṭhakathāyaṃ icchitapāṭho] ete, sammapekkhanti [samavekkhanti (sī. pī. ka.)] paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te’’ti.

274. Evaṃ vutte, siṅgālako gahapatiputto bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante! Abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammańca bhikkhusaṃghańca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Siṅgālasuttaṃ [siṅgālovādasuttantaṃ (pī.)] niṭṭhitaṃ aṭṭhamaṃ.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15 || 16 || 17
18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33 || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya (aṭṭhakathā)

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home