TRƯỜNG BỘ KINH

Dīgha nikāya

 

 

Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāyo

Pāthikavaggapāḷi

33. Saṅgītisuttaṃ

296. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi yena pāvā nāma mallānaṃ nagaraṃ tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

Ubbhatakanavasandhāgāraṃ

297. Tena kho pana samayena pāveyyakānaṃ mallānaṃ ubbhatakaṃ nāma navaṃ sandhāgāraṃ [santhāgāraṃ (sī. pī.), saṇṭhāgāraṃ (syā. kaṃ.)] acirakāritaṃ hoti anajjhāvuṭṭhaṃ [anajjhāvutthaṃ (sī. syā. pī. ka.)] samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuṃ kho pāveyyakā mallā – ‘‘bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pańcamattehi bhikkhusatehi pāvaṃ anuppatto pāvāyaṃ viharati cundassa kammāraputtassa ambavane’’ti. Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāveyyakā mallā bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, pāveyyakānaṃ mallānaṃ ubbhatakaṃ nāma navaṃ sandhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Tańca kho, bhante, bhagavā paṭhamaṃ paribhuńjatu, bhagavatā paṭhamaṃ paribhuttaṃ pacchā pāveyyakā mallā paribhuńjissanti. Tadassa pāveyyakānaṃ mallānaṃ dīgharattaṃ hitāya sukhāyā’’ti. Adhivāsesi kho bhagavā tuṇhībhāvena.

298. Atha kho pāveyyakā mallā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sandhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ [sabbasanthariṃ santhataṃ (ka.)] sandhāgāraṃ santharitvā bhagavato āsanāni pańńāpetvā udakamaṇikaṃ patiṭṭhapetvā telapadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te pāveyyakā mallā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. pī. ka.)], bhante, sandhāgāraṃ, bhagavato āsanāni pańńattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ mańńatī’’ti.

299. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sandhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā sandhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā sandhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāveyyakāpi kho mallā pāde pakkhāletvā sandhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāveyyake malle bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, vāseṭṭhā, ratti. Yassadāni tumhe kālaṃ mańńathā’’ti. ‘‘Evaṃ, bhante’’ti kho pāveyyakā mallā bhagavato paṭissutvāuṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

300. Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi – ‘‘vigatathinamiddho [vigatathīnamiddho (sī. syā. kaṃ. pī.)] kho, sāriputta, bhikkhusaṅgho. Paṭibhātu taṃ, sāriputta, bhikkhūnaṃ dhammīkathā. Piṭṭhi me āgilāyati. Tamahaṃ āyamissāmī’’ti [āyameyyāmīti (syā. kaṃ.)]. ‘‘Evaṃ, bhante’’ti kho āyasmā sāriputto bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ pańńapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasańńaṃ manasi karitvā.

Bhinnanigaṇṭhavatthu

301. Tena kho pana samayena nigaṇṭho nāṭaputto pāvāyaṃ adhunākālaṅkato hoti. Tassa kālaṅkiriyāya bhinnā nigaṇṭhā dvedhikajātā [ddheḷhakajātā (syā. kaṃ.)] bhaṇḍanajātā kalahajātā vivādāpannā ańńamańńaṃ mukhasattīhi vitudantā viharanti [vicaranti (syā. kaṃ.)] – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti. Vadhoyeva kho mańńe nigaṇṭhesu nāṭaputtiyesu vattati. Yepi [yepi te (sī. pī.)] nigaṇṭhassa nāṭaputtassa sāvakā gihī odātavasanā , tepi nigaṇṭhesu nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

302. Atha kho āyasmā sāriputto bhikkhū āmantesi – ‘‘nigaṇṭho, āvuso, nāṭaputto pāvāyaṃ adhunākālaṅkato, tassa kālaṅkiriyāya bhinnā nigaṇṭhā dvedhikajātā…pe… bhinnathūpe appaṭisaraṇe’’. ‘‘Evańhetaṃ, āvuso, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ayaṃ kho panāvuso amhākaṃ [asmākaṃ (pī.)] bhagavatā[bhagavato (ka. sī.)] dhammo svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

‘‘Katamo cāvuso, amhākaṃ bhagavatā [bhagavato (ka. sī.)] dhammo svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito; yattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ?

Ekakaṃ

303. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ , tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā. Ayaṃ kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ , yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Dukaṃ

304. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame dve [dve dhammo (syā. kaṃ.) evamuparipi]?

‘‘Nāmańca rūpańca.

‘‘Avijjā ca bhavataṇhā ca.

‘‘Bhavadiṭṭhi ca vibhavadiṭṭhi ca.

‘‘Ahirikańca [ahirīkańca (katthaci)] anottappańca.

‘‘Hirī ca ottappańca.

‘‘Dovacassatā ca pāpamittatā ca.

‘‘Sovacassatā ca kalyāṇamittatā ca.

‘‘Āpattikusalatā ca āpattivuṭṭhānakusalatā ca.

‘‘Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca.

‘‘Dhātukusalatā ca manasikārakusalatā ca.

‘‘Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.

‘‘Ṭhānakusalatā ca aṭṭhānakusalatā ca.

‘‘Ajjavańca lajjavańca.

‘‘Khanti ca soraccańca.

‘‘Sākhalyańca paṭisanthāro ca.

‘‘Avihiṃsā ca soceyyańca.

‘‘Muṭṭhassaccańca asampajańńańca.

‘‘Sati ca sampajańńańca .

‘‘Indriyesu aguttadvāratā ca bhojane amattańńutā ca.

‘‘Indriyesu guttadvāratā ca bhojane mattańńutā ca.

‘‘Paṭisaṅkhānabalańca [paṭisandhānabalańca (syā.)] bhāvanābalańca.

‘‘Satibalańca samādhibalańca.

‘‘Samatho ca vipassanā ca.

‘‘Samathanimittańca paggahanimittańca.

‘‘Paggaho ca avikkhepo ca.

‘‘Sīlavipatti ca diṭṭhivipatti ca.

‘‘Sīlasampadā ca diṭṭhisampadā ca.

‘‘Sīlavisuddhi ca diṭṭhivisuddhi ca.

‘‘Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṃ.

‘‘Saṃvego ca saṃvejanīyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ.

‘‘Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ.

‘‘Vijjā ca vimutti ca.

‘‘Khayeńāṇaṃ anuppādeńāṇaṃ.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Tikaṃ

305. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame tayo?

‘‘Tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.

‘‘Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

‘‘Tīṇi duccaritāni – kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.

‘‘Tīṇi sucaritāni – kāyasucaritaṃ, vacīsucaritaṃ , manosucaritaṃ.

‘‘Tayo akusalavitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko.

‘‘Tayo kusalavitakkā – nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko.

‘‘Tayo akusalasaṅkappā – kāmasaṅkappo, byāpādasaṅkappo, vihiṃsāsaṅkappo.

‘‘Tayo kusalasaṅkappā – nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo.

‘‘Tisso akusalasańńā – kāmasańńā, byāpādasańńā, vihiṃsāsańńā.

‘‘Tisso kusalasańńā – nekkhammasańńā, abyāpādasańńā, avihiṃsāsańńā.

‘‘Tisso akusaladhātuyo – kāmadhātu, byāpādadhātu, vihiṃsādhātu.

‘‘Tisso kusaladhātuyo – nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu.

‘‘Aparāpi tisso dhātuyo – kāmadhātu, rūpadhātu, arūpadhātu.

‘‘Aparāpi tisso dhātuyo – rūpadhātu, arūpadhātu, nirodhadhātu.

‘‘Aparāpi tisso dhātuyo – hīnadhātu, majjhimadhātu, paṇītadhātu.

‘‘Tisso taṇhā – kāmataṇhā, bhavataṇhā, vibhavataṇhā.

‘‘Aparāpi tisso taṇhā – kāmataṇhā, rūpataṇhā, arūpataṇhā.

‘‘Aparāpi tisso taṇhā – rūpataṇhā, arūpataṇhā, nirodhataṇhā.

‘‘Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

‘‘Tayo āsavā – kāmāsavo, bhavāsavo, avijjāsavo.

‘‘Tayo bhavā – kāmabhavo, rūpabhavo, arūpabhavo.

‘‘Tisso esanā – kāmesanā, bhavesanā, brahmacariyesanā.

‘‘Tisso vidhā – seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā.

‘‘Tayo addhā – atīto addhā, anāgato addhā, paccuppanno addhā.

‘‘Tayo antā – sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.

‘‘Tisso vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

‘‘Tisso dukkhatā – dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.

‘‘Tayo rāsī – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.

‘‘Tayo tamā [tisso kaṅkhā (bahūsu) aṭṭhakathā oloketabbā] – atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.

‘‘Tīṇi tathāgatassa arakkheyyāni – parisuddhakāyasamācāro āvuso tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya – ‘mā me idaṃ paro ańńāsī’ti. Parisuddhavacīsamācāro āvuso, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya – ‘mā me idaṃ paro ańńāsī’ti. Parisuddhamanosamācāro, āvuso, tathāgato, natthi tathāgatassa manoduccaritaṃ yaṃ tathāgato rakkheyya – ‘mā me idaṃ paro ańńāsī’ti.

‘‘Tayo kińcanā – rāgo kińcanaṃ, doso kińcanaṃ, moho kińcanaṃ.

‘‘Tayo aggī – rāgaggi, dosaggi, mohaggi.

‘‘Aparepi tayo aggī – āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.

‘‘Tividhena rūpasaṅgaho – sanidassanasappaṭighaṃ rūpaṃ [sanidassanasappaṭigharūpaṃ (syā. kaṃ.) evamitaradvayepi], anidassanasappaṭighaṃ rūpaṃ, anidassanaappaṭighaṃ rūpaṃ.

‘‘Tayo saṅkhārā – puńńābhisaṅkhāro, apuńńābhisaṅkhāro , āneńjābhisaṅkhāro.

‘‘Tayo puggalā – sekkho puggalo, asekkho puggalo, nevasekkhonāsekkho puggalo.

‘‘Tayo therā – jātithero, dhammathero, sammutithero [sammatithero (syā. kaṃ.)].

‘‘Tīṇi puńńakiriyavatthūni – dānamayaṃ puńńakiriyavatthu, sīlamayaṃ puńńakiriyavatthu, bhāvanāmayaṃ puńńakiriyavatthu.

‘‘Tīṇi codanāvatthūni – diṭṭhena, sutena, parisaṅkāya.

‘‘Tisso kāmūpapattiyo [kāmuppattiyo (sī.), kāmupapattiyo (syā. pī. ka.)] – santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṃ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā kāmūpapatti. Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṃ vattenti, seyyathāpi devā nimmānaratī. Ayaṃ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṃ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṃ tatiyā kāmūpapatti.

‘‘Tisso sukhūpapattiyo [sukhupapattiyo (syā. pī. ka.)] – santāvuso sattā [sattā sukhaṃ (syā. kaṃ.)] uppādetvā uppādetvā sukhaṃ viharanti, seyyathāpi devā brahmakāyikā. Ayaṃ paṭhamā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te kadāci karahaci udānaṃ udānenti – ‘aho sukhaṃ, aho sukha’nti , seyyathāpi devā ābhassarā. Ayaṃ dutiyā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te santaṃyeva tusitā [santusitā (syā. kaṃ.)] sukhaṃ [cittasukhaṃ (syā. ka.)] paṭisaṃvedenti, seyyathāpi devā subhakiṇhā. Ayaṃ tatiyā sukhūpapatti .

‘‘Tisso pańńā – sekkhā pańńā, asekkhā pańńā, nevasekkhānāsekkhā pańńā.

‘‘Aparāpi tisso pańńā – cintāmayā pańńā, sutamayā pańńā, bhāvanāmayā pańńā.

‘‘Tīṇāvudhāni – sutāvudhaṃ, pavivekāvudhaṃ, pańńāvudhaṃ.

‘‘Tīṇindriyāni – anańńātańńassāmītindriyaṃ, ańńindriyaṃ, ańńātāvindriyaṃ.

‘‘Tīṇi cakkhūni – maṃsacakkhu, dibbacakkhu, pańńācakkhu.

‘‘Tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipańńāsikkhā.

‘‘Tisso bhāvanā – kāyabhāvanā, cittabhāvanā, pańńābhāvanā.

‘‘Tīṇi anuttariyāni – dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ.

‘‘Tayo samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.

‘‘Aparepi tayo samādhī – suńńato samādhi, animitto samādhi, appaṇihito samādhi.

‘‘Tīṇi soceyyāni – kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ.

‘‘Tīṇi moneyyāni – kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.

‘‘Tīṇi kosallāni – āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ.

‘‘Tayo madā – ārogyamado, yobbanamado, jīvitamado.

‘‘Tīṇi ādhipateyyāni – attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ.

‘‘Tīṇi kathāvatthūni – atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti; anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti; etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppannaṃ addhāna’nti.

‘‘Tisso vijjā – pubbenivāsānussatińāṇaṃ vijjā, sattānaṃ cutūpapāteńāṇaṃ vijjā, āsavānaṃ khayeńāṇaṃ vijjā.

‘‘Tayo vihārā – dibbo vihāro, brahmā vihāro, ariyo vihāro.

‘‘Tīṇi pāṭihāriyāni – iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Catukkaṃ

306. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame cattāro?

‘‘Cattāro satipaṭṭhānā. Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī…pe… citte cittānupassī…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

‘‘Cattāro sammappadhānā. Idhāvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

‘‘Cattāro iddhipādā. Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

‘‘Cattāri jhānāni. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ [paṭhamajjhānaṃ (syā. kaṃ.)] upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ [dutiyajjhānaṃ (syā. kaṃ.)] upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhańca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ [tatiyajjhānaṃ (syā. kaṃ.)] upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ [catutthajjhānaṃ (syā. kaṃ.)]upasampajja viharati.

307. ‘‘Catasso samādhibhāvanā. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanapaṭilābhāya saṃvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

‘‘Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, āvuso , samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

‘‘Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanapaṭilābhāya saṃvattati? Idhāvuso, bhikkhu ālokasańńaṃ manasi karoti, divāsańńaṃ adhiṭṭhāti yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, āvuso samādhibhāvanā bhāvitā bahulīkatā ńāṇadassanapaṭilābhāya saṃvattati.

‘‘Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati? Idhāvuso, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā sańńā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajańńāya saṃvattati.

‘‘Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idhāvuso, bhikkhu pańcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā…pe… iti sańńā… iti saṅkhārā… iti vińńāṇaṃ, iti vińńāṇassa samudayo, iti vińńāṇassa atthaṅgamo. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

308. ‘‘Catasso appamańńā. Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (sī. syā. kaṃ. pī.)] pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

‘‘Cattāro āruppā.[arūpā (syā. kaṃ. pī.)] Idhāvuso, bhikkhu sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanaṃ upasampajja viharati. Sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati. Sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati. Sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati.

‘‘Cattāri apassenāni. Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti.

309. ‘‘Cattāro ariyavaṃsā. Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito [agathito (sī. pī.)] amucchito anajjhāpanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṃ vuccatāvuso – ‘bhikkhu porāṇe aggańńe ariyavaṃse ṭhito’.

‘‘Puna caparaṃ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato , ayaṃ vuccatāvuso – ‘bhikkhu porāṇe aggańńe ariyavaṃse ṭhito’.

‘‘Puna caparaṃ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapańńo paribhuńjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṃ vuccatāvuso – ‘bhikkhu porāṇe aggańńe ariyavaṃse ṭhito’.

‘‘Puna caparaṃ, āvuso, bhikkhu pahānārāmo hoti pahānarato, bhāvanārāmo hoti bhāvanārato; tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccatāvuso – ‘bhikkhu porāṇe aggańńe ariyavaṃse ṭhito’.

310. ‘‘Cattāri padhānāni. Saṃvarapadhānaṃ pahānapadhānaṃ bhāvanāpadhānaṃ [bhāvanāppadhānaṃ (syā.)]anurakkhaṇāpadhānaṃ [anurakkhanāppadhānaṃ (syā.)]. Katamańcāvuso, saṃvarapadhānaṃ? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ vińńāya na nimittaggāhī hoti nānubyańjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccatāvuso, saṃvarapadhānaṃ.

‘‘Katamańcāvuso, pahānapadhānaṃ? Idhāvuso, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantiṃ karoti[byantī karoti (syā. kaṃ.)] anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Idaṃ vuccatāvuso, pahānapadhānaṃ.

‘‘Katamańcāvuso , bhāvanāpadhānaṃ? Idhāvuso, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccatāvuso, bhāvanāpadhānaṃ.

‘‘Katamańcāvuso, anurakkhaṇāpadhānaṃ? Idhāvuso, bhikkhu uppannaṃ bhadrakaṃ [bhaddakaṃ (syā. kaṃ. pī.)] samādhinimittaṃ anurakkhati – aṭṭhikasańńaṃ, puḷuvakasańńaṃ [puḷavakasańńaṃ (sī. pī.)], vinīlakasańńaṃ, vicchiddakasańńaṃ, uddhumātakasańńaṃ. Idaṃ vuccatāvuso, anurakkhaṇāpadhānaṃ.

‘‘Cattāri ńāṇāni – dhamme ńāṇaṃ, anvaye ńāṇaṃ, pariye [paricce (sī. ka.), paricchede (syā. pī. ka.) ṭīkā oloketabbā] ńāṇaṃ, sammutiyā ńāṇaṃ [sammatińāṇaṃ (syā. kaṃ.)].

‘‘Aparānipi cattāri ńāṇāni – dukkhe ńāṇaṃ, dukkhasamudaye ńāṇaṃ, dukkhanirodhe ńāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ńāṇaṃ.

311. ‘‘Cattāri sotāpattiyaṅgāni – sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti.

‘‘Cattāri sotāpannassa aṅgāni. Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho, bhagavā’ti. Dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko [opanayiko (syā. kaṃ.)] paccattaṃ veditabbo vińńūhī’ti. Saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ńāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo ańjalikaraṇīyo anuttaraṃ puńńakkhettaṃ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi vińńuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

‘‘Cattāri sāmańńaphalāni – sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ.

‘‘Catasso dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.

‘‘Cattāro āhārā – kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosańcetanā tatiyā, vińńāṇaṃ catutthaṃ.

‘‘Catasso vińńāṇaṭṭhitiyo. Rūpūpāyaṃ vā, āvuso, vińńāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ [rūpāramaṇaṃ (?)]rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati; vedanūpāyaṃ vā āvuso…pe… sańńūpāyaṃ vā, āvuso…pe… saṅkhārūpāyaṃ vā, āvuso, vińńāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati.

‘‘Cattāri agatigamanāni – chandāgatiṃ gacchati, dosāgati gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

‘‘Cattāro taṇhuppādā – cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.

‘‘Catasso paṭipadā – dukkhā paṭipadā dandhābhińńā, dukkhā paṭipadā khippābhińńā, sukhā paṭipadā dandhābhińńā, sukhā paṭipadā khippābhińńā.

‘‘Aparāpi catasso paṭipadā – akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

‘‘Cattāri dhammapadāni – anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ.

‘‘Cattāri dhammasamādānāni – atthāvuso, dhammasamādānaṃ paccuppannadukkhańceva āyatińca dukkhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannasukhańceva āyatińca sukhavipākaṃ.

‘‘Cattāro dhammakkhandhā – sīlakkhandho, samādhikkhandho, pańńākkhandho, vimuttikkhandho.

‘‘Cattāri balāni – vīriyabalaṃ, satibalaṃ, samādhibalaṃ, pańńābalaṃ.

‘‘Cattāri adhiṭṭhānāni – pańńādhiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ.

312. ‘‘Cattāri pańhabyākaraṇāni –[cattāro pańhābyākaraṇā (sī. syā. kaṃ. pī.)] ekaṃsabyākaraṇīyo pańho, paṭipucchābyākaraṇīyo pańho, vibhajjabyākaraṇīyo pańho, ṭhapanīyo pańho.

‘‘Cattāri kammāni – atthāvuso, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthāvuso, kammaṃ sukkaṃ sukkavipākaṃ; atthāvuso, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthāvuso, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Cattāro sacchikaraṇīyā dhammā – pubbenivāso satiyā sacchikaraṇīyo; sattānaṃ cutūpapāto cakkhunā sacchikaraṇīyo; aṭṭha vimokkhā kāyena sacchikaraṇīyā; āsavānaṃ khayo pańńāya sacchikaraṇīyo.

‘‘Cattāro oghā – kāmogho, bhavogho, diṭṭhogho, avijjogho.

‘‘Cattāro yogā – kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

‘‘Cattāro visańńogā – kāmayogavisańńogo, bhavayogavisańńogo, diṭṭhiyogavisańńogo, avijjāyogavisańńogo.

‘‘Cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho.

‘‘Cattāri upādānāni – kāmupādānaṃ [kāmūpādānaṃ (sī. pī.) evamitaresupi], diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.

‘‘Catasso yoniyo – aṇḍajayoni, jalābujayoni, saṃsedajayoni, opapātikayoni.

‘‘Catasso gabbhāvakkantiyo. Idhāvuso, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkanti.

‘‘Cattāro attabhāvapaṭilābhā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasańcetanāyeva kamati, no parasańcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasańcetanāyeva kamati, no attasańcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasańcetanā ceva kamati parasańcetanā ca. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasańcetanā kamati, no parasańcetanā.

313. ‘‘Catasso dakkhiṇāvisuddhiyo. Atthāvuso, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā paṭiggāhakatovisujjhati no dāyakato. Atthāvuso, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

‘‘Cattāri saṅgahavatthūni – dānaṃ, peyyavajjaṃ [piyavajjaṃ (syā. kaṃ. ka.)], atthacariyā, samānattatā.

‘‘Cattāro anariyavohārā – musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

‘‘Cattāro ariyavohārā – musāvādā veramaṇī [veramaṇi (ka.)], pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.

‘‘Aparepi cattāro anariyavohārā – adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, avińńāte vińńātavāditā.

‘‘Aparepi cattāro ariyavohārā – adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, avińńāte avińńātavāditā.

‘‘Aparepi cattāro anariyavohārā – diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, vińńāte avińńātavāditā.

‘‘Aparepi cattāro ariyavohārā – diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, vińńāte vińńātavāditā.

314. ‘‘Cattāro puggalā. Idhāvuso, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto [sītibhūto (ka.)]sukhappaṭisaṃvedī brahmabhūtena attanā viharati.

‘‘Aparepi cattāro puggalā. Idhāvuso, ekacco puggalo attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo parahitāya paṭipanno hoti no attahitāya. Idhāvuso , ekacco puggalo neva attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.

‘‘Aparepi cattāro puggalā – tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.

‘‘Aparepi cattāro puggalā – samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Paṭhamabhāṇavāro niṭṭhito.

Pańcakaṃ

315. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena pańca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame pańca?

‘‘Pańcakkhandhā. Rūpakkhandho vedanākkhandho sańńākkhandho saṅkhārakkhandho vińńāṇakkhandho.

‘‘Pańcupādānakkhandhā. Rūpupādānakkhandho [rūpūpādānakkhandho (sī. syā. kaṃ. pī.) evamitaresupi] vedanupādānakkhandhosańńupādānakkhandho saṅkhārupādānakkhandho vińńāṇupādānakkhandho.

‘‘Pańca kāmaguṇā. Cakkhuvińńeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasańhitā rajanīyā , sotavińńeyyā saddā… ghānavińńeyyā gandhā… jivhāvińńeyyā rasā… kāyavińńeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasańhitā rajanīyā.

‘‘Pańca gatiyo – nirayo, tiracchānayoni, pettivisayo, manussā, devā.

‘‘Pańca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

‘‘Pańca nīvaraṇāni – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ.

‘‘Pańca orambhāgiyāni sańńojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.

‘‘Pańca uddhambhāgiyāni sańńojanāni – rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā.

‘‘Pańca sikkhāpadāni – pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjappamādaṭṭhānā veramaṇī.

316. ‘‘Pańca abhabbaṭṭhānāni. Abhabbo, āvuso, khīṇāsavo bhikkhu sańcicca pāṇaṃ jīvitā voropetuṃ. Abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ [ādātuṃ (syā. kaṃ. pī.)]. Abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ. Abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ. Abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuńjituṃ, seyyathāpi pubbe āgārikabhūto.

‘‘Pańca byasanāni – ńātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Nāvuso, sattā ńātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Sīlabyasanahetu vā, āvuso, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

‘‘Pańca sampadā – ńātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Nāvuso, sattā ńātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sīlasampadāhetu vā, āvuso, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Pańca ādīnavā dussīlassa sīlavipattiyā. Idhāvuso , dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati, ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, āvuso, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati, ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, āvuso, dussīlo sīlavipanno yańńadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto, ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, āvuso, dussīlo sīlavipanno sammūḷho kālaṃ karoti, ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, āvuso, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, ayaṃ pańcamo ādīnavo dussīlassa sīlavipattiyā.

‘‘Pańca ānisaṃsā sīlavato sīlasampadāya. Idhāvuso, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati, ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, āvuso, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati, ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, āvuso, sīlavā sīlasampanno yańńadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, āvuso, sīlavā sīlasampanno asammūḷho kālaṃ karoti, ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, āvuso, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, ayaṃ pańcamo ānisaṃso sīlavato sīlasampadāya.

‘‘Codakena , āvuso, bhikkhunā paraṃ codetukāmena pańca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacittena[mettācittena (katthaci)] vakkhāmi no dosantarenāti. Codakena, āvuso, bhikkhunā paraṃ codetukāmena ime pańca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo.

317. ‘‘Pańca padhāniyaṅgāni. Idhāvuso, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato, lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvikattā satthari vā vińńūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Pańńavā hoti udayatthagāminiyā pańńāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

318. ‘‘Pańca suddhāvāsā – avihā, atappā, sudassā, sudassī, akaniṭṭhā.

‘‘Pańca anāgāmino – antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsotoakaniṭṭhagāmī.

319. ‘‘Pańca cetokhilā. Idhāvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo. Puna caparaṃ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati…pe… saṅghe kaṅkhati vicikicchati… sikkhāya kaṅkhati vicikicchati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pańcamo cetokhilo.

320. ‘‘Pańca cetasovinibandhā. Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ paṭhamo cetaso vinibandho. Puna caparaṃ, āvuso, bhikkhu kāye avītarāgo hoti…pe… rūpe avītarāgo hoti…pe… puna caparaṃ, āvuso, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuńjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati…pe… puna caparaṃ, āvuso, bhikkhu ańńataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devańńataro vā’ti. Yo so, āvuso, bhikkhu ańńataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devańńataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ pańcamo cetaso vinibandho.

‘‘Pańcindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ.

‘‘Aparānipi pańcindriyāni – sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ.

‘‘Aparānipi pańcindriyāni – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, pańńindriyaṃ.

321. ‘‘Pańca nissaraṇiyā[nissāraṇīyā (sī. syā. kaṃ. pī.) ṭīkā oloketabbā]dhātuyo. Idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā [vighātapariḷāhā (syā. kaṃ.)], mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhuno byāpādaṃ manasikaroto byāpāde cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikaroto abyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa nissaraṇaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya nissaraṇaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.

322. ‘‘Pańca vimuttāyatanāni. Idhāvuso, bhikkhuno satthā dhammaṃ deseti ańńataro vā garuṭṭhāniyo sabrahmacārī. Yathā yathā, āvuso, bhikkhuno satthā dhammaṃ deseti ańńataro vā garuṭṭhāniyo sabrahmacārī . Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimuttāyatanaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhuno na heva kho satthā dhammaṃ deseti ańńataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti…pe… api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti…pe… api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati…pe… api ca khvassa ańńataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ pańńāya. Yathā yathā, āvuso, bhikkhuno ańńataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ pańńāya tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti , sukhino cittaṃ samādhiyati. Idaṃ pańcamaṃ vimuttāyatanaṃ.

‘‘Pańca vimuttiparipācanīyā sańńā – aniccasańńā, anicce dukkhasańńā, dukkhe anattasańńā, pahānasańńā, virāgasańńā.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena pańca dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ [saṅgitiyapańcakaṃ niṭṭhitaṃ (syā. kaṃ.)].

Chakkaṃ

323. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame cha?

‘‘Cha ajjhattikāniāyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

‘‘Cha bāhirāni āyatanāni – rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

‘‘Cha vińńāṇakāyā – cakkhuvińńāṇaṃ, sotavińńāṇaṃ, ghānavińńāṇaṃ, jivhāvińńāṇaṃ, kāyavińńāṇaṃ, manovińńāṇaṃ.

‘‘Cha phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.

‘‘Cha vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

‘‘Cha sańńākāyā – rūpasańńā, saddasańńā, gandhasańńā, rasasańńā, phoṭṭhabbasańńā, dhammasańńā.

‘‘Cha sańcetanākāyā – rūpasańcetanā, saddasańcetanā, gandhasańcetanā, rasasańcetanā, phoṭṭhabbasańcetanā, dhammasańcetanā.

‘‘Cha taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

324. ‘‘Cha agāravā. Idhāvuso, bhikkhu satthari agāravo viharati appatisso; dhamme agāravo viharati appatisso; saṅghe agāravo viharati appatisso; sikkhāya agāravo viharati appatisso; appamāde agāravo viharati appatisso; paṭisanthāre [paṭisandhāre (ka.)] agāravo viharati appatisso.

‘‘Cha gāravā. Idhāvuso, bhikkhu satthari sagāravo viharati sappatisso; dhamme sagāravo viharati sappatisso; saṅghe sagāravo viharati sappatisso; sikkhāya sagāravo viharati sappatisso; appamāde sagāravo viharati sappatisso; paṭisanthāre sagāravo viharati sappatisso.

‘‘Cha somanassūpavicārā. Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā. Manasā dhammaṃ vińńāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.

‘‘Cha domanassūpavicārā. Cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati…pe… manasā dhammaṃ vińńāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati.

‘‘Cha upekkhūpavicārā. Cakkhunā rūpaṃ disvā upekkhāṭṭhāniyaṃ [upekkhāṭhāniyaṃ (ka.)] rūpaṃ upavicarati…pe… manasā dhammaṃ vińńāya upekkhāṭṭhāniyaṃ dhammaṃ upavicarati.

‘‘Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi [āvī (ka. sī. pī. ka.)]ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, āvuso, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, āvuso, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, āvuso, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni vińńuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmańńagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati.

‘‘Puna caparaṃ, āvuso, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmańńagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

325. Cha vivādamūlāni. Idhāvuso, bhikkhu kodhano hoti upanāhī. Yo so, āvuso, bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī[paripūrīkārī (syā. kaṃ.)] hoti. Yo so, āvuso, bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanaahitāya bahujanaasukhāya anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, āvuso, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, āvuso, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

‘‘Puna caparaṃ, āvuso, bhikkhu makkhī hoti paḷāsī…pe… issukī hoti maccharī…pe… saṭho hoti māyāvī… pāpiccho hoti micchādiṭṭhī… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī…pe… yo so, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, āvuso, bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso , sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanaahitāya bahujanaasukhāya anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, āvuso, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, āvuso, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

‘‘Cha dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, vińńāṇadhātu.

326. ‘‘Cha nissaraṇiyā dhātuyo. Idhāvuso, bhikkhu evaṃ vadeyya – ‘mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṃ’, tissa vacanīyo, ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettā cetovimuttī’ti.

‘‘Idha panāvuso, bhikkhu evaṃ vadeyya – ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso, anavakāso, yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vihesāya, yadidaṃ karuṇā cetovimuttī’ti.

‘‘Idha panāvuso, bhikkhu evaṃ vadeyya – ‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṃ’ tissa vacanīyo ‘‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, aratiyā, yadidaṃ muditā cetovimuttī’ti.

‘‘Idha panāvuso, bhikkhu evaṃ vadeyya – ‘upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassati netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, rāgassa, yadidaṃ upekkhā cetovimuttī’ti.

‘‘Idha panāvuso, bhikkhu evaṃ vadeyya – ‘animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri vińńāṇaṃ hotī’ti. So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārivińńāṇaṃ bhavissati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, sabbanimittānaṃ, yadidaṃ animittā cetovimuttī’ti.

‘‘Idha panāvuso, bhikkhu evaṃ vadeyya – ‘asmīti kho me vigataṃ [vighātaṃ (sī. pī.), vigate (syā. ka.)], ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ asmīti vigate [vighāte (sī. pī.)] ayamahamasmīti asamanupassato, atha ca panassa vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṃ asmimānasamugghāto’ti.

327. ‘‘Cha anuttariyāni – dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ.

‘‘Cha anussatiṭṭhānāni – buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.

328. ‘‘Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako [upekkhako ca (syā. ka.)] viharati sato sampajāno. Sotena saddaṃ sutvā…pe… manasā dhammaṃ vińńāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno.

329.‘‘Chaḷābhijātiyo. Idhāvuso, ekacco kaṇhābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

‘‘Cha nibbedhabhāgiyā sańńā [nibbedhabhāgiyasańńā (syā. kaṃ.)] – aniccasańńā anicce, dukkhasańńā dukkhe, anattasańńā, pahānasańńā, virāgasańńā, nirodhasańńā.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Sattakaṃ

330. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame satta?

‘‘Satta ariyadhanāni – saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, pańńādhanaṃ.

‘‘Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo , vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

‘‘Satta samādhiparikkhārā – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati.

‘‘Satta asaddhammā – idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppańńo hoti.

‘‘Satta saddhammā – idhāvuso, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, pańńavā hoti.

‘‘Satta sappurisadhammā – idhāvuso, bhikkhu dhammańńū ca hoti atthańńū ca attańńū ca mattańńū ca kālańńū ca parisańńū ca puggalańńū ca.

331. ‘‘Satta niddasavatthūni. Idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatińca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatińca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatińca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatińca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatińca vīriyārambhe avigatapemo. Satinepakke tibbacchando hoti, āyatińca satinepakke avigatapemo . Diṭṭhipaṭivedhe tibbacchando hoti, āyatińca diṭṭhipaṭivedhe avigatapemo.

‘‘Satta sańńā – aniccasańńā, anattasańńā, asubhasańńā, ādīnavasańńā, pahānasańńā, virāgasańńā, nirodhasańńā.

‘‘Sattabalāni – saddhābalaṃ, vīriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, pańńābalaṃ.

332. ‘‘Satta vińńāṇaṭṭhitiyo. Santāvuso, sattā nānattakāyā nānattasańńino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā vińńāṇaṭṭhiti.

‘‘Santāvuso, sattā nānattakāyā ekattasańńino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā vińńāṇaṭṭhiti.

‘‘Santāvuso, sattā ekattakāyā nānattasańńino seyyathāpi devā ābhassarā. Ayaṃ tatiyā vińńāṇaṭṭhiti.

‘‘Santāvuso, sattā ekattakāyā ekattasańńino seyyathāpi devā subhakiṇhā. Ayaṃ catutthī vińńāṇaṭṭhiti.

‘‘Santāvuso, sattā sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanūpagā. Ayaṃ pańcamī vińńāṇaṭṭhiti.

‘‘Santāvuso, sattā sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanūpagā. Ayaṃ chaṭṭhī vińńāṇaṭṭhiti.

‘‘Santāvuso , sattā sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanūpagā. Ayaṃ sattamī vińńāṇaṭṭhiti.

‘‘Satta puggalā dakkhiṇeyyā – ubhatobhāgavimutto , pańńāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

‘‘Satta anusayā – kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

‘‘Satta sańńojanāni – anunayasańńojanaṃ [kāmasańńojanaṃ (syā. kaṃ.)], paṭighasańńojanaṃ, diṭṭhisańńojanaṃ, vicikicchāsańńojanaṃ, mānasańńojanaṃ, bhavarāgasańńojanaṃ, avijjāsańńojanaṃ.

‘‘Satta adhikaraṇasamathā – uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭińńāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Dutiyabhāṇavāro niṭṭhito.

Aṭṭhakaṃ

333. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame aṭṭha?

‘‘Aṭṭha micchattā – micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo micchāsati, micchāsamādhi.

‘‘Aṭṭha sammattā – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

‘‘Aṭṭha puggalā dakkhiṇeyyā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno; sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno; anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno; arahā, arahattaphalasacchikiriyāya paṭipanno.

334. ‘‘Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti – ‘kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – ‘ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati…pe… idaṃ dutiyaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – ‘maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati… idaṃ tatiyaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – ‘ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati… idaṃ catutthaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammańńo, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati… idaṃ pańcamaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammańńo, māsācitaṃ mańńe , handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati… idaṃ chaṭṭhaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – ‘uppanno kho me ayaṃ appamattako ābādho; atthi kappo nipajjituṃ, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati… idaṃ sattamaṃ kusītavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gilānā vuṭṭhito [gilānavuṭṭhito (saddanīti) a. ni. 6.16 nakulapitusuttaṭīkā passitabbā] hoti aciravuṭṭhito gelańńā. Tassa evaṃ hoti – ‘ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelańńā, tassa me kāyo dubbalo akammańńo, handāhaṃ nipajjāmī’ti! So nipajjati na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu.

335. ‘‘Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti – ‘kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’ti! So vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – ‘ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃ dutiyaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – ‘maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ. Handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃ tatiyaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṃ hoti – ‘ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃ catutthaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ . Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammańńo, handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃ pańcamaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – ‘ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammańńo, handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃ chaṭṭhaṃ ārambhavatthu .

‘‘Puna caparaṃ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – ‘uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya, handāhaṃ vīriyaṃ ārabhāmi…pe… so vīriyaṃ ārabhati… idaṃsattamaṃ ārambhavatthu.

‘‘Puna caparaṃ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelańńā. Tassa evaṃ hoti – ‘ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelańńā, ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’ti! So vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ ārambhavatthu.

336. ‘‘Aṭṭha dānavatthūni. Āsajja dānaṃ deti, bhayā dānaṃ deti, ‘adāsi me’ti dānaṃ deti, ‘dassati me’ti dānaṃ deti, ‘sāhu dāna’nti dānaṃ deti, ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ na dātu’nti dānaṃ deti, ‘idaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṃ deti. Cittālaṅkāra-cittaparikkhāratthaṃ dānaṃ deti.

337. ‘‘Aṭṭha dānūpapattiyo. Idhāvuso, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)]. So passatikhattiyamahāsālaṃ vā brāhmaṇamahāsālaṃ vā gahapatimahāsālaṃ vā pańcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya’nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa taṃ cittaṃ hīne vimuttaṃ uttari abhāvitaṃ tatrūpapattiyā saṃvattati . Tańca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

‘‘Puna caparaṃ, āvuso, idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – ‘cātumahārājikā [cātummahārājikā (sī. syā. pī.)] devā dīghāyukā vaṇṇavanto sukhabahulā’’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya’’nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa taṃ cittaṃ hīne vimuttaṃ uttari abhāvitaṃ tatrūpapattiyā saṃvattati. Tańca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

‘‘Puna caparaṃ, āvuso, idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – ‘tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā …pe… nimmānaratī devā…pe… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya’’nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa taṃ cittaṃ hīne vimuttaṃ uttari abhāvitaṃ tatrūpapattiyā saṃvattati. Tańca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

‘‘Puna caparaṃ, āvuso, idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – ‘brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti, tassa taṃ cittaṃ hīne vimuttaṃ uttari abhāvitaṃ tatrūpapattiyā saṃvattati. Tańca kho sīlavato vadāmi no dussīlassa; vītarāgassa no sarāgassa. Ijjhatāvuso, sīlavato cetopaṇidhi vītarāgattā.

‘‘Aṭṭha parisā – khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā .

‘‘Aṭṭha lokadhammā – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhańca, dukkhańca.

338. ‘‘Aṭṭha abhibhāyatanāni. Ajjhattaṃ rūpasańńī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ rūpasańńī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti – evaṃsańńī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ. Evameva [evamevaṃ (ka.)] ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati nīlāninīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ pańcamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ [kaṇṇikārapupphaṃ (syā. kaṃ.)] pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evameva ajjhattaṃ arūpasańńī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni , ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsańńī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.

339. ‘‘Aṭṭha vimokkhā. Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.

‘‘Ajjhattaṃ arūpasańńī bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.

‘‘Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.

‘‘Sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.

‘‘Sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati. Ayaṃ pańcamo vimokkho.

‘‘Sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.

‘‘Sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.

‘‘Sabbaso nevasańńānāsańńāyatanaṃ samatikkamma sańńāvedayita nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Navakaṃ

340. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame nava?

‘‘Nava āghātavatthūni. ‘Anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti āghātaṃ bandhati…pe… anatthaṃ caratīti āghātaṃ bandhati…pe… anatthaṃ carissatīti āghātaṃ bandhati; ‘appiyassa me amanāpassa atthaṃ acarī’ti āghātaṃ bandhati…pe… atthaṃ caratīti āghātaṃ bandhati…pe… atthaṃ carissatīti āghātaṃ bandhati.

‘‘Nava āghātapaṭivinayā. ‘Anatthaṃ me acari [acarīti (syā. ka.) evaṃ ‘‘carati carissati’’ padesupi], taṃ kutettha labbhā’ti āghātaṃ paṭivineti ; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti.

341. ‘‘Nava sattāvāsā. Santāvuso, sattā nānattakāyā nānattasańńino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.

‘‘Santāvuso, sattā nānattakāyā ekattasańńino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

‘‘Santāvuso, sattā ekattakāyā nānattasańńino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.

‘‘Santāvuso , sattā ekattakāyā ekattasańńino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.

‘‘Santāvuso, sattā asańńino appaṭisaṃvedino, seyyathāpi devā asańńasattā [asańńisattā (syā. kaṃ.)]. Ayaṃ pańcamo sattāvāso.

‘‘Santāvuso, sattā sabbaso rūpasańńānaṃ samatikkamā paṭighasańńānaṃ atthaṅgamā nānattasańńānaṃ amanasikārā ‘ananto ākāso’ti ākāsānańcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.

‘‘Santāvuso, sattā sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanūpagā. Ayaṃ sattamo sattāvāso.

‘‘Santāvuso, sattā sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcāńńāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.

‘‘Santāvuso , sattā sabbaso ākińcańńāyatanaṃ samatikkamma [samatikkamma santametaṃ paṇītametanti (syā. kaṃ.)]nevasańńānāsańńāyatanūpagā. Ayaṃ navamo sattāvāso.

342. ‘‘Nava akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso , tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayańca puggalo nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ, āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayańca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… asurakāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… ańńataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ pańcamo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… paccantimesu janapadesu paccājāto hoti milakkhesu [milakkhakesu (syā. kaṃ.) milakkhūsu (ka.)]avińńātāresu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… majjhimesu janapadesu paccājāto hoti. So ca hoti micchādiṭṭhiko viparītadassano – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ [sukaṭa dukkaṭānaṃ (sī. pī.)] kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imańca lokaṃparańca lokaṃ sayaṃ abhińńā sacchikatvā pavedentī’ti. Ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ…pe… majjhimesu janapadesu paccājāto hoti. So ca hoti duppańńo jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamańńātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

‘‘Puna caparaṃ, āvuso, tathāgato ca loke na [katthaci nakāro na dissati] uppanno hoti arahaṃ sammāsambuddho, dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayańca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti pańńavā ajaḷo aneḷamūgo, paṭibalo subhāsita-dubbhāsitānamatthamańńātuṃ. Ayaṃ navamo akkhaṇo asamayo brahmacariyavāsāya.

343. ‘‘Nava anupubbavihārā. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Sabbaso rūpasańńānaṃ samatikkamā…pe… ākāsānańcāyatanaṃ upasampajja viharati. Sabbaso ākāsānańcāyatanaṃ samatikkamma ‘anantaṃ vińńāṇa’nti vińńāṇańcāyatanaṃ upasampajja viharati. Sabbaso vińńāṇańcāyatanaṃ samatikkamma ‘natthi kińcī’ti ākińcańńāyatanaṃ upasampajja viharati. Sabbaso ākińcańńāyatanaṃ samatikkamma nevasańńānāsańńāyatanaṃ upasampajja viharati. Sabbaso nevasańńānāsańńāyatanaṃ samatikkamma sańńāvedayitanirodhaṃ upasampajja viharati.

344. ‘‘Nava anupubbanirodhā. Paṭhamaṃ jhānaṃ samāpannassa kāmasańńā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāssā niruddhā honti. Ākāsānańcāyatanaṃ samāpannassa rūpasańńā niruddhā hoti. Vińńāṇańcāyatanaṃ samāpannassa ākāsānańcāyatanasańńā niruddhā hoti. Ākińcańńāyatanaṃ samāpannassa vińńāṇańcāyatanasańńā niruddhā hoti. Nevasańńānāsańńāyatanaṃ samāpannassa ākińcańńāyatanasańńā niruddhā hoti. Sańńāvedayitanirodhaṃ samāpannassa sańńā ca vedanā ca niruddhā honti.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.

Dasakaṃ

345. ‘‘Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame dasa?

‘‘Dasa nāthakaraṇā dhammā. Idhāvuso, bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yaṃpāvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyańjanā [sātthaṃ sabyańjanaṃ (sī. syā. pī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti [dhatā (ka. sī. syā. kaṃ.)] dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yaṃpāvuso, bhikkhu bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṃpāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Yaṃpāvuso, bhikkhu suvaco hoti…pe… padakkhiṇaggāhī anusāsaniṃ. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yaṃpāvuso, bhikkhu yāni tāni sabrahmacārīnaṃ…pe… alaṃ saṃvidhātuṃ. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo [uḷārapāmujjo (sī. pī.), oḷārapāmojjo (syā. kaṃ.)]. Yaṃpāvuso, bhikkhu dhammakāmo hoti…pe… uḷārapāmojjo [uḷārapāmujjo (sī. pī.), oḷārapāmojjo (syā. kaṃ.)]. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso , bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi . Yaṃpāvuso, bhikkhu santuṭṭho hoti…pe… parikkhārehi. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṃpāvuso, bhikkhu āraddhavīriyo viharati…pe… anikkhittadhuro kusalesu dhammesu. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yaṃpāvuso, bhikkhu satimā hoti…pe… saritā anussaritā. Ayampi dhammo nāthakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu pańńavā hoti, udayatthagāminiyā pańńāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Yaṃpāvuso, bhikkhu pańńavā hoti…pe… sammādukkhakkhayagāminiyā. Ayampi dhammo nāthakaraṇo.

346. Dasa kasiṇāyatanāni. Pathavīkasiṇameko sańjānāti, uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpokasiṇameko sańjānāti…pe… tejokasiṇameko sańjānāti… vāyokasiṇameko sańjānāti… nīlakasiṇameko sańjānāti… pītakasiṇameko sańjānāti… lohitakasiṇameko sańjānāti… odātakasiṇameko sańjānāti… ākāsakasiṇameko sańjānāti… vińńāṇakasiṇameko sańjānāti, uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.

347. ‘‘Dasa akusalakammapathā – pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

‘‘Dasa kusalakammapathā – pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.

348. ‘‘Dasa ariyavāsā. Idhāvuso, bhikkhu pańcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapańńo.

‘‘Kathańcāvuso, bhikkhu pańcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, āvuso, bhikkhu pańcaṅgavippahīno hoti.

‘‘Kathańcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… manasā dhammaṃ vińńāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.

‘‘Kathańcāvuso , bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho, āvuso, bhikkhu ekārakkho hoti .

‘‘Kathańcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho, āvuso, bhikkhu caturāpasseno hoti.

‘‘Kathańcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.

‘‘Kathańcāvuso , bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.

‘‘Kathańcāvuso, bhikkhu anāvilasaṅkappo hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti. Evaṃ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.

‘‘Kathańcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti ? Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.

‘‘Kathańcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho, āvuso, bhikkhu suvimuttacitto hoti.

‘‘Kathańcāvuso, bhikkhu suvimuttapańńo hoti? Idhāvuso, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkatoāyatiṃ anuppādadhammo’ti pajānāti. ‘Doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti. ‘Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti. Evaṃ kho, āvuso, bhikkhu suvimuttapańńo hoti.

‘‘Dasa asekkhā dhammā – asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāńāṇaṃ, asekkhā sammāvimutti.

‘‘Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti.

349. Atha kho bhagavā uṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi – ‘sādhu sādhu, sāriputta, sādhu kho tvaṃ, sāriputta, bhikkhūnaṃ saṅgītipariyāyaṃ abhāsī’ti. Idamavocāyasmā sāriputto, samanuńńo satthā ahosi. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Saṅgītisuttaṃ niṭṭhitaṃ dasamaṃ.

 

✯◡✯

 

01 || 02 || 03 || 04 || 05 || 06 || 07 || 08 || 09 || 10 || 11 || 12 || 13 || 14 || 15 || 16 || 17
18 || 19 || 20 || 21 || 22 || 23 || 24 || 25 || 26 || 27 || 28 || 29 || 30 || 31 || 32 || 33 || 34

 

✯◡✯

 

 

Trường Bộ Kinh

 

Trường Bộ Kinh - giảng giải

 

Dīgha nikāya (aṭṭhakathā)

 

 

 

✯◡✯

 

 

 

 

NGHIĘN CỨU PHẬT PHÁP

 

 

Home